B 174-4 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 174/4
Title: Mahākālasaṃhitā
Dimensions: 18 x 9 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/137
Remarks:
Reel No. B 174-4 Inventory No. 32713
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Reference SSP p. 111b, no. 4125
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 18.0 x 9.0 cm
Folios 54
Lines per Folio 5
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/137
Manuscript Features
Text is available up to the sub-chapter bhairavyā mantramārgaṃ
Excerpts
Beginning
śrīkāmakalākālikāyai namaḥ || ||
devy uvāca
parāparapareśāna śaśāṃkakṛtaśekhara
yogādiyogasarvvajña sarvvabhūtadayāpara
tvattaḥ śrutā mayā maṃtrāḥ sarvvasatveṣu gopitāḥ
vidhivat pūjanaṃ cāpi nyāsāvaraṇakakamaiḥ
tārā ca chinnamastā ca tathā tripurasundarī
bālā ca bagalā caiva tripurā bhairavī tathā (fol. 1r1–5, 1v1)
End
atha bravīmi bhairavyā maṃtramārgaṃ sugopitaṃ
yan na kasyacid ākhyātaṃ na kasmād api kena ca
na kīlitaṃ na saptṃ (!)ca staṃbhitaṃ na ca kair api
paṃcakūṭātmikāṃ vidyām uddharāmi śṛṇuṣva tāṃ
khaṃ khapūrvvo vidhir bhūmis tārttīyaṃ kavirājikaṃ
nabho vahni(!) vidhi(!) kṣauṇi(!) savahnidhanadārṇakaṃ
tṛtīyakūṭaḥ phetkārī caturthaṃ śāṃka- ▒ ▒ ▒ ▒ ||| (fol. 54r4–5,v1–4)
«Sub-colophon:»
iti nṛsiṃnyāsasya dhyānaḥ (fol. 29v4–5)
Microfilm Details
Reel No. B 174/4
Date of Filming 07-01-1972
Exposures 59
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 33v–34r,
Catalogued by MS
Date 08-01-2008
Bibliography